Hindi, asked by riyapawar1811, 1 month ago

(क) धर्मस्य साधनं किम् अस्ति।
(ख) दूरतः पर्वताः कीदृशाः भवन्ति?
(ग) कस्य जयो भवति?
(प) लस्य महत्त्वं वदत।
(छ) दुःखस्य कारणं किम् अस्ति?
(१) बुद्धिः कदा विपरीता भवति?
(छ) अतिपरिचयात् किम् भवति?
(ज) न्याय्यात् पथ: के न प्रविचलन्ति?
(झ) कि मूर्खस्य औषधम् अस्ति?​

Answers

Answered by aniketchavan5721
2

कसम ज्यों बनती ansrer is here

Similar questions