Hindi, asked by meghnajmp786, 10 months ago

केयूरा: न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुष या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।​

Answers

Answered by jatinshimar816
1

Answer:

Sorry I could not understand your question sorry

Answered by gowrimreddy13
1

Answer:

हारा: न चन्द्रोज्ज्वला:।

Explanation:

Similar questions