केयूरा: न भूषयन्ति पुरुषं हारा न चन्द्रोज्ज्वला:
न स्नानं न विलेपनं न कुसुमं नालंकृता मूर्धजाः ।
वाण्येका समलंकरोति पुरुष या संस्कृता धार्यते
क्षीयन्ते खलु भूषणानि सततं वाग्भूषणं भूषणम् ।।
Answers
Answered by
1
Answer:
Sorry I could not understand your question sorry
Answered by
1
Answer:
हारा: न चन्द्रोज्ज्वला:।
Explanation:
Similar questions