India Languages, asked by Kumarsatyasankalpa, 5 months ago

कक्षा-परीक्षा
दशमी, संस्कृतम्
समयः-40मीनट
पूर्णांकः-20

1)प्रश्नानाम् उत्तराणि एकपदेन प्रदेयानि---(5)
क)कृषकः काभ्यां क्षेत्रकर्षणं
करोति साम?
ख)सुरभिः केषां माता?
ग)मनुष्याणां महान् रिपुःकः?
घ) कीदृशः महावृक्षः सेवितव्यः?
ङ)शक्रः कस्य अपरनाम?
2) श्लोकं पठित्वा अन्वयं
पूरयत---(5)
संपत्तौ च विपत्तौ च
महतामेकरूपता।
उदये सविता रक्तो
रक्तश्चास्तमये तथा।।
अन्वयः=महतां----विपत्तौ च
------।सविता----रक्तः
तथा -----च--------।।
3)समस्तपदं विग्रहवाक्यं वा लिखत---(5)
उद्यमसमः
न योग्यः
स्वपुत्रम्
क्षेत्रस्य कर्षणम्
सुराधिपः
4)पदानां प्रकृतिं प्रत्ययं च लिखत---(5)
कुर्वन्
सञ्जातः
सुभाषितानि
कृत्वा
पृष्टा
+++++++++++++++++++++​

Answers

Answered by ritu02812529
0

Answer:

कक्षा-परीक्षा

दशमी, संस्कृतम्

समयः-40मीनट

पूर्णांकः-20

1)प्रश्नानाम् उत्तराणि एकपदेन प्रदेयानि---(5)

क)कृषकः काभ्यां क्षेत्रकर्षणं

करोति साम?

ख)सुरभिः केषां माता?

ग)मनुष्याणां महान् रिपुःकः?

घ) कीदृशः महावृक्षः सेवितव्यः?

ङ)शक्रः कस्य अपरनाम?

2) श्लोकं पठित्वा अन्वयं

पूरयत---(5)

संपत्तौ च विपत्तौ च

महतामेकरूपता।

उदये सविता रक्तो

रक्तश्चास्तमये तथा।।

अन्वयः=महतां----विपत्तौ च

------।सविता----रक्तः

तथा -----च--------।।

3)समस्तपदं विग्रहवाक्यं वा लिखत---(5)

उद्यमसमः

न योग्यः

स्वपुत्रम्

क्षेत्रस्य कर्षणम्

सुराधिपः

4)पदानां प्रकृतिं प्रत्ययं च लिखत---(5)

कुर्वन्

सञ्जातः

सुभाषितानि

कृत्वा

पृष्टा

+++++++++++++++++++++ it's your test I mean periodic exam

Similar questions