Chemistry, asked by rishabhdwivedi08694, 2 months ago

कस्मिंश्चित् वने एकः अतीव धूर्तः शृगालः आसीत्। सः सदैव
स्वय चतुरः मत्वा अन्यान् जीवान् उपाहसत्। एकदा सः
वने एकम् उष्ट्रम् अपश्यत् यः शुष्कं घासम् अचरत्।
शृगालः अचिन्तयत्-“अयं जीवः विचित्रः। अस्य जङ्घाः
दीर्घा, ग्रीवा दीर्घा, मुखं दीर्घ परं पुच्छं ह्रस्वं, करें,
नेत्रे च ह्रस्वे। एवम् अस्य जीवस्य शरीरं तु अतिविचित्रम्
अवश्यम्। अयं मन सदृशः चतुरः न अस्ति। चित्तं च
विनोदयामि।
please translate into hindi​

Answers

Answered by tejaswini1098
1

Answer:

कस्मिंश्चित् वने एकः अतीव धूर्तः शृगालः आसीत्। सः सदैव स्वय चतुरः मत्वा अन्यान् जीवान् उपाहसत्। एकदा सः वने एकम् उष्ट्रम् अपश्यत् यः

Similar questions