कथाक्रमानुसारम् वाक्यानि पुनः लिखत-
(1) सेवकः शुकस्य पूर्णध्यानेन परिचर्या करोति स्म ।
(2) सेवकः सहायतार्थ बीरबलम् उपगम्य प्राणरक्षायै प्रार्थितवान् ।
(3) व्यापारीः तं शुकम् अकबर - महोदया उपहार - स्वरूपम् अयच्छत् ।
(4) सेवकः मृत्युदण्डस्य भयेन भीतः अभवत् ।
(5) अकबरः तं शुकम् एकस्मै सेवकाय अयच्छत् ।
(6) व्यापारी शुकान् गृहीत्वा तान् सम्भाषणं शिक्षयति स्म ।
answer this question in sanskrit i will mark as brainliest
![](https://hi-static.z-dn.net/files/d77/b697743a1a49a76be7719394bc390382.jpg)
Answers
Answer:
प्रश्न 1.
अधोलिखितं अनुच्छेदं पठित्वा प्रदत्तप्रश्नानाम् उत्तराणि लिखत- (10)
पुरा छात्राः गुरुकुलं गत्वा विद्यां प्राप्नुवन्ति स्म। गुरुकुले गुरुशिष्य-परम्परा प्रचलिता आसीत्। आचार्यः स्वशिष्येषु पुत्रवत् स्निह्यति स्म। आचार्य कदापि स्वज्ञानस्य व्यापारम् न अकरोत्। गुरुदक्षिणारुपेण आचार्यः केवलं इदम् एव वाच्छति स्म यत् तस्य शिष्यः स्वज्ञानस्य सुप्रयोगम् एव कुर्यात्। शिष्याः आचार्यस्य सम्मानम् कुर्वन्ति स्म। छात्राः आचार्येण कथिते मार्गे एव चलन्ति स्म। धन्या एतादृशी गुरुपरम्परा।
प्रश्नाः
I. एकपदेन उत्तरत- (1 × 2 = 2)
(i) छात्राः कुत्र गत्वा विद्यां प्राप्नुवन्ति स्म?
(ii) कः शिष्येषु पुत्रवत् स्निह्यति स्म?
II. पूर्णवाक्येन उत्तरत- (2 × 2 = 4)
(i) गुरुशिष्य परम्परा कुत्र प्रचलिता आसीत्?
(ii) गुरुदक्षिणारूपेण गुरुः किम् वाञ्छति स्म?
III. यथानिर्देशम् उत्तरत- (2 × 2 = 4)
(क) ‘चलन्ति स्म’ इति क्रियापदस्य कर्तृपदम् किम्?
(i) शिष्याः
(ii) आचार्णण
(iii) कथिते
(iv) मार्गे।
(ख) ‘अकरोत्’ इति पदे कः लकार:?
(i) लट्
(ii) लङ्
(iii) लृट्
(iv) लोट्।
Answer:
अकबरः तं शुकम् एकस्मै सेवकाय अयच्छत् ।
सेवकः शुकस्य पूर्णध्यानेन परिचर्या करोति स्म ।
सेवकः सहायतार्थ बीरबलम् उपगम्य प्राणरक्षायै प्रार्थितवान् ।
व्यापारीः तं शुकम् अकबर - महोदया उपहार - स्वरूपम् अयच्छत् ।
व्यापारी शुकान् गृहीत्वा तान् सम्भाषणं शिक्षयति स्म ।
सेवकः मृत्युदण्डस्य भयेन भीतः अभवत् ।