India Languages, asked by bdebabrata837, 7 months ago

Kendriya Vidyalaya Sanskrit Pledge

Answers

Answered by Anonymous
10

Answer:

भारतं अस्माकं मातृभूमि:।

वयं सर्वे भारतीया: भ्रातरः भगिन्यः च। अस्माकं मातृभूमि: प्राणेभ्योsपि प्रियतरा अस्ति।

अस्या: समृद्धौ विविध-संस्कृतौ च अस्माकं गर्वः अस्ति।

वयं अस्या: सुयोग्याः अधिकारिणः भवितुं सदा प्रयत्नं करिष्याम:।

वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च आदरं करिष्याम:

 सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।

 वयं स्वदेशं देशवासिनं च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।

 ‎तेषां कल्याणे समृद्धौ च न: सुखं निहितम् अस्ति।

जयतु संस्कृतम्।

जयतु भारतम्।

Plz... mark it as brainliest

Answered by jyotsna4602
1

Answer:

Explanation:

भारतं अस्माकं मातृभूमि:।

वयं सर्वे भारतीया: भ्रातरः भगिन्यः च। अस्माकं मातृभूमि: प्राणेभ्योsपि प्रियतरा अस्ति।

अस्या: समृद्धौ विविध-संस्कृतौ च अस्माकं गर्वः अस्ति।

वयं अस्या: सुयोग्याः अधिकारिणः भवितुं सदा प्रयत्नं करिष्याम:।

वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च आदरं करिष्याम:

सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।

वयं स्वदेशं देशवासिनं च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।

‎तेषां कल्याणे समृद्धौ च न: सुखं निहितम् अस्ति।

जयतु संस्कृतम्।

Similar questions