Hindi, asked by khushbu2238, 10 months ago

(ख) आम ७५ ।।
3. निर्देशानुसार उत्तरत-
(क) पर्वाणि अस्य किम् पर्यायवाचिपदं गद्यांशे प्रयुक्तम् ?
(ख) स्थित्वा इति पदे कः प्रत्ययः ?
(ग) कुर्वन्ति इति क्रियापदे का धातु ?
(घ) अस्मिन् दिने सर्वत्र हर्षोल्लासः भवति। अस्मिन् वाक्ये अव्ययपदं किम् ?

Answers

Answered by nayan54
3

पहले में गद्यांश में से प्रश्न है इसलिये नही बता सकता

ख, उत्तर :- कत्वा प्रत्ययः

ग,उत्तर :- क्र धातुः

घ,,उत्तर , सर्वत्र


khushbu2238: thnk u
nayan54: mark as brainliest
nayan54: If you got answer
Similar questions