India Languages, asked by jethar774, 1 month ago

(ख) 'भो मानव कल्याणं भवतु ते" इति क: न्यवेदयत् ?​

Answers

Answered by usha66276
2

Answer:

व्याघ्रः न्यवेदयत्-'भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।' ... व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, 'शान्ता मे पिपासा।

Answered by angelbaraf
1

Answer:

व्याघ्रः न्यवेदयत्-'भो मानव! कल्याणं भवतु ते। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि।' ... व्याघ्रः जलं पीत्वा पुनः व्याधमवदत्, 'शान्ता मे पिपासा।

Similar questions