India Languages, asked by gosranipurvi, 1 month ago

खंड क' अपठित गद्यांश-5 प्रश्नः - 1.अधोलिखितं गद्यांशं पठित्वा प्रश्नान् उत्तरत-5
मोक्षः चतुर्थः पुरुषार्थः । सामान्यतया मनुष्यः धर्म - अर्थ - कामान् त्रीन् पुरुषार्थान् सम्यग् रूपेण
अनुभूय मोक्षस्य अधिकारी भवति । मोक्षो नाम त्रिविधदुःखेभ्यः सर्वथा मुक्तिः । निर्वाणम् इति
मोक्षस्य अपरपर्यायः । यदा मानवस्य सकला: कामनाः शान्ताः भवन्ति, यदा सः मानापमानयोः
समानः तिष्ठति, यदा सः राग द्वेषं चातिक्रामति, तदा सः मोक्ष प्राप्नोति।
1. एकपदेन उत्तरत-2
(1) त्रीन् पुरुषार्थान् अनुभूय मनुष्यः कस्य अधिकारी भवति?
અર્થ
O मोक्षस्य
O धर्म​

Answers

Answered by sunilghinrala2006
0

Answer:

मोक्षस्य

Explanation:

# I think it is helpful for you

Similar questions