Hindi, asked by yashwanth321382, 4 hours ago

ख) एकवाक्येन उत्तरत ।
१) महतीगुहां दृष्ट्वा सिंहः किम् अचिन्तयत् ?
२) सिंहपदपद्धतिं दृष्ट्वा शृगालः किं अचिन्तयत् ?​

Answers

Answered by Anonymous
4

Answer:

महतीं गुहां दृष्ट्वा सिंह: अचिन्तयत्-‘नूनम् एतस्यां गुहायां रात्रौ कोऽपि जीवः आगच्छति। अत: अत्रैव निगूढो भूत्वा तिष्ठामि” इति।

Similar questions