Hindi, asked by khushineeraj5196, 3 months ago

ख. रविः
ग. शशिः
1. अधोलिखितं गद्यांशं पठित्वा निर्देशानुसारम् उत्तरत ।
रविः प्रातः उदयति। उदयकाले सः रक्तवर्णः भवति। तस्मिन् काले तस्य शोभा अनुपमा भवति। तं दृष्ट्वा कवयः गीतानि
गयन्ति । भानुः सूर्यः आदित्यः दिवाकरः इत्यादीनि तस्य अन्यानि नामानि सन्ति । रविः लोकं प्रकाशयति जीवेभ्यः जीवनम्
च यच्छति।
1. कः प्रातः उदयति ?
क.चन्द्रः
2. रविः कदा उदयति?
क. सांयकाले
ख. मध्यान्हेकाले
ग. प्रातःकाले
3. किम् नाम् सूर्यस्य पर्यायः न अस्ति ?
क. दिवाकरः
ख. आदित्यः
ग. निशाकरः
4. शोभा इति पदाय विशेषणपदम् किम् अस्ति ?
क. काले
ग. तस्मिन्
5. दृष्ट्वा पदे कः प्रत्ययः?
ख अनुपमा
क. तुमुन्
ख. ल्यप्
ग. क्त्वा


plz plz do tha question correctly plz plz​

Attachments:

Answers

Answered by sakshigujjar0096
0

Answer:

1. रवि,2. प्रातः काले,3.निशाकर,4. अनुपमा,5. क्तवा

Similar questions