Hindi, asked by guddu085kvs, 5 months ago

खण्डःग अनुप्रयुक्तव्याकरणम् (30)
---------------------------------
3)पदानां संधिं /विच्छेदं कृत्वा लिखत---5)
क)जलमन्नम्
ख)दुः+जनः
ग)कदापि
घ)परैः+अपि
ङ)तुन्दिलः+अहम्
4)प्रकृति-प्रत्ययं लिखत-5)
क) पीत्वा
ख)दृष्टः
ग)आगत़्य
घ)कृत्वा
ङ) भूत्वा
5)उचितं शब्दरूपं चित्वा
लिखत---5)
क)शिशुः----सह गच्छति।
(मातु, मात्रा, मातरम्)
ख)----पठन्ति।
(छात्रः, छात्राः, छात्रौ)
ग)----नमः।
(पित्राः,पित्रे,पितरम्)
घ)----वर्धते।
(लता, लते, लताः)
ङ) ---परितः वृक्षाःसन्ति।
(गृहम्, गृहात्, गृहे)
6)उचित-धातुरूपं चित्वा
रिक्तस्थानं पूरयत-5)
क)ताः बालिकाः------।
(नृत्यति , नृत्यन्ति, नृत्यामि)
ख)अहं गृहं-----।
(गच्छामि, गच्छति, गच्छ)
ग)त्वं सत्यं----।
(वद, वदेत् ,वदेव)
घ)सःरात्रौ बहिः----।
(अगच्छः,अगच्छत्,अगच्छ)
ङ) श्वः रविवासरः----।
(भविष्यति,भव, भवेयुः)
7)विलोमपदैःसह मेलनं
कृत्वा लिखत-----5)
क)हानिः अपरस्य
ख)दुःख गृहीत्वा
ग)निजस्य सज्जनः
घ)दुर्जनः सुख
ङ) दत्वा लाभः
8)उचित-अव्ययपदैः रिक्त-स्थानानि पूरयत---5)
(अद्य, श्वः, सदा,अलं, अंतः)
क)गृहस्य ----कः?
ख)----अवकाशः भविष्यति।
ग)----सत्यं वद।
घ)विवादेन----।
ङ) ----वृष्टिः भवति।
खण्डःघ-पठितावबोधनम्(30)
--------------------
9)अनुच्छेदं पठित्वा उत्तरत -
(5)
कालक्रमेण रमायाः पिता विपन्नः संजात। तस्याःपितरौ
ज्येष्ठा भगिनी च दुर्भिक्ष-
पीडिताः दिवंगताः।तदनन्तरं
रमा स्व- ज्येष्ठभ्राता सह
पद्भ्यां समग्रं भारतमभ्रमत्।
भ्रमणक्रमे सा कोलकातां
प्राप्ता।
प्रश्नाः-1)एकपदेन उत्तरत-2)
(मंजूषातःउत्तरं चित्वा)
क)रमायाःपिता कीदृशः
आसीत्? (संपन्न, विपन्न)
ख) तस्याःपिता ज्येष्ठभगिनी
कुत्र गताः? (गृहं, दिवं)
2)पूर्णवाक्येन उत्तरत(2)
क)तदनन्तरं रमा किम्
अकरोत्?
3)अव्ययपदंद्वयं चित्वा लिखत-(1)
10)श्लोकं पठित्वा उत्तरत5)
आलस्यं हि मनुष्याणां
शरीरस्थो महारिपुः।
नास्ति उद्यमसमो बन्धुः
कृत्वा यं नावसीदति।।
प्रश्नाः-1)एकपदेन उत्तरत 2)
(मंजूषातः चित्वा )
क)किं महारिपुः भवति?
(उद्यमः, आलस्यम्)
ख) कः बन्धुः भवति?
(शरीरस्थः, उद्यमः)
2)पूर्णवाक्येन उत्तरत-2)
क) किं कृत्वा मनुष्यः नाव-
सीदति?
3)आलस्यं-अस्य विपरीतार्थं
पदं चित्वा लिखत-(1)
11)श्लोकस्थ-रिक्तस्थानानि
उचितपदैः पूरयत-(5)
चितां___ _ _ दृष्ट्वा____ विस्मयागतः।
___गतो न मे___कस्येदं___।
12)उचितं पदं चित्वा रेखांकितं पदमाधृत्य च
प्रश्न -निर्माणं कुरुत-5)
क)शरीरे मा दयां कुरु।
-------
(का, किम् ,कस्मिन्)
ख)संकंल्पः सिद्धिदायकः।
---------
(कः, का, किम् )
ग)अस्माकं ध्वजःत्रिवर्णः।
--------
(कः ,केषां, का)
घ)सत्यं व्रूयात्।
-------
(किं, कस्य, केन)
ङ) शरीरस्य पोषणं कुरु ।
--------
(किं,कुत्र,कः)
13)घटनाक्रमानुसारं वाक्यानि पुनः लिखत 5)
क)त्वं वेदमधीतवती।
ख)तव शरीरं सुकोमलमस्ति।
ग) पार्वती द्रुतगत्या निष्क्रामति।
घ)कःअपिवटुःआगतःअस्ति।
ङ) किमर्थं तपःतपसि?शिवाय?
14)मंजूषातःचित्वा संस्कृतेन
संख्यां लिखत-5)
(पंचाशत्, त्रिंशत्,चतुर्विंशतिः
,पंचविंशति, विंशतिः)
क) 20
ख) 25
ग) 30
घ) 24
ङ) 50
***********************​

Answers

Answered by pragyaarora2005
1

Answer:

can u tell the class so I'll be able to answer properly

Answered by snehalshinde01234
0

Hey mate please can you mention your class and chapter names etc. so i can answer it easily....ʕ·ᴥ·ʔ

Similar questions