India Languages, asked by shavitrichouhan05, 3 days ago

खण्ड

5
- अधोलिखितेषु गयेषु अर्थम् लिखत। (ज्ञानवर्धक)
दया-करूणा-सहिष्णुतादीनाम् अभावः निष्ठुरता कथ्यते। व्यवहारे कठोरता सम्मानं विनाशयति। निष्ठुरता
मित्रनाशिनी भवति सौम्यता च मित्रवर्धिनी भवति। तृतीयः दोषः तु कृतघ्नता। जनानाम् उपकारान् विस्मृत्य ये
जनाः प्रत्युपकारं न कुर्वन्ति ते कृतघ्नाः कथ्यन्ते । एते वस्तुतः अपकारिणः एव। कृतघ्नस्य सहायतायै न कोऽपि
तत्परः भवति।​

Answers

Answered by bachu32
0

dsufhixhfggfffyggugghgfhgdggjhfufhxhdbdgxhcghdigftdghcthhfydhfyhffufjvhg

Similar questions