Hindi, asked by md4007377, 2 months ago

खण्ड: (क) अपठित-अवबोधनम्
= 12 अंक:
प्रश्ना, अधोलिखितं अनुच्छेदद्वयं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत-
(क) प्रथमः अनुच्छेद
अधुना पर्यावरणस्य समस्या न केवलं अस्माकं अपितु समस्तविश्वस्य ज्वलन्त समस्या वर्तते। यज्जलं यश्च
वायुः, अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितश्च दृश्यते। उद्योगानां प्रदूषित जलं नालानां माध्यमेन वहति
गंगासदृशी पावनी नदीमपि अद्य मलिनतां गता। असमाकं पूर्वजाः पर्यावरणस्य शुद्धतायै उपवनानां
उद्यानानाम् च आरोपणम् कुर्वन्ति स्म। विगतकाले बनानां छेदनेन वृक्षाणाम् अभावो अभवत्। तेषां अभावे
अपेक्षिताः वृष्टिः न भवति । अनावृष्टि अस्माकं कृषिकार्यम् बाधते। पर्यावरणस्य रक्षायै वयं सर्वथा सचेष्टाः
भवेम।​

Answers

Answered by mehwish644
3

खण्ड: (क) अपठित-अवबोधनम्

= 12 अंक:

प्रश्ना, अधोलिखितं अनुच्छेदद्वयं पठित्वा प्रदत्त प्रश्नानाम् उत्तराणि लिखत-

(क) प्रथमः अनुच्छेद

अधुना पर्यावरणस्य समस्या न केवलं अस्माकं अपितु समस्तविश्वस्य ज्वलन्त समस्या वर्तते। यज्जलं यश्च

वायुः, अद्य उपलभ्यते, तत्सर्वं मलिनं दूषितश्च दृश्यते। उद्योगानां प्रदूषित जलं नालानां माध्यमेन वहति

गंगासदृशी पावनी नदीमपि अद्य मलिनतां गता। असमाकं पूर्वजाः पर्यावरणस्य शुद्धतायै उपवनानां

उद्यानानाम् च आरोपणम् कुर्वन्ति स्म। विगतकाले बनानां छेदनेन वृक्षाणाम् अभावो अभवत्। तेषां अभावे

अपेक्षिताः वृष्टिः न भवति । अनावृष्टि अस्माकं कृषिकार्यम् बाधते। पर्यावरणस्य रक्षायै वयं सर्वथा सचेष्टाः

भवेम।

Similar questions