Hindi, asked by shivangi1052, 8 months ago


खण्ड 'क' : अपठित-अवबोधनम्
अनुच्छेदाधारिताना प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-
पर्यटनं रोमांचकारि भवति। प्रियजनैः सह कृतं पर्यटनम् आनन्दं ददाति। पर्यटनेन ज्ञानवृद्धिः मनोरञ्जनं च भवतः।
अन्यच्च यत् स्वयम् अनुभूयते च तत् ज्ञानं स्थिरतरं भवति। कस्मिन् देशे प्रदेशे वा किं किं दर्शनीयम? अथवा तत्र किं
भुज्यते? किं पीयते? कथं व्यवहारः क्रियते? का तत्रत्या वेशभूषा? के च उत्सवाः? एतत् सर्वं पर्यटनेन ज्ञायते
पर्यटन उद्योगेन भारतशासनं पर्याप्तं धनं लभते। अतः इमम् उद्योग वर्धयितुं शासनं यत्नशीलम् अस्ति।
(क) एकपदेन उत्तरत-
(i) कैः सह कृतं पर्यटनम् आनन्दं ददाति ?
प्रियजन
(ii) पर्यटनं कीदृशं भवति?
रोमांचकारि
(ii) पर्यटनेन कस्य वृद्धिः भवति?
(iv) भारतशासनं केन पर्याप्तं धनं लभते?
(ख) पूर्णवाक्येन उत्तरत-
(i) पर्यटनेन किं किं ज्ञायते?
(ग) निर्देशानुसारम् उत्तरत-
(i) 'ज्ञानम्' अस्य विशेषणपदं लिखत।
(ii) किम् उद्योगं वर्धयितुं शासनं यत्नशीलम् अस्ति?
(iii) कस्यां विभक्त्यां प्रयुक्तः 'प्रियजनैः' इति शब्दः?​

Answers

Answered by Anonymous
1

Answer:

ट्रेन, फ्लाइट और सार्वजनिक परिवहन पर रोक लगा दी गई है. देश में इससे संक्रमित होने वालों की संख्‍या करीब 500 के आसपास पहुंच गई है. दुनियाभर में इससे करीब 4 लाख लोग संक्रमित हो चुके हैं. इस वायरस के कारण 16,000 से ज्‍यादा लोगों की मौत हो चुकी है.

Explanation:

खण्ड 'क' : अपठित-अवबोधनम्

अनुच्छेदाधारिताना प्रश्नानाम् उत्तराणि संस्कृतेन लिखत-

पर्यटनं रोमांचकारि भवति। प्रियजनैः सह कृतं पर्यटनम् आनन्दं ददाति। पर्यटनेन ज्ञानवृद्धिः मनोरञ्जनं च भवतः।

अन्यच्च यत् स्वयम् अनुभूयते च तत् ज्ञानं स्थिरतरं भवति। कस्मिन् देशे प्रदेशे वा किं किं दर्शनीयम? अथवा तत्र किं

भुज्यते? किं पीयते? कथं व्यवहारः क्रियते? का तत्रत्या वेशभूषा? के च उत्सवाः? एतत् सर्वं पर्यटनेन ज्ञायते

पर्यटन उद्योगेन भारतशासनं पर्याप्तं धनं लभते। अतः इमम् उद्योग वर्धयितुं शासनं यत्नशीलम् अस्ति।

(क) एकपदेन उत्तरत-

(i) कैः सह कृतं पर्यटनम् आनन्दं ददाति ?

प्रियजन

(ii) पर्यटनं कीदृशं भवति?

रोमांचकारि

(ii) पर्यटनेन कस्य वृद्धिः भवति?

(iv) भारतशासनं केन पर्याप्तं धनं लभते?

(ख) पूर्णवाक्येन उत्तरत-

(i) पर्यटनेन किं किं ज्ञायते?

(ग) निर्देशानुसारम् उत्तरत-

(i) 'ज्ञानम्' अस्य विशेषणपदं लिखत।

(ii) किम् उद्योगं वर्धयितुं शासनं यत्नशीलम् अस्ति

Answered by alkasandoh37
0

Answer:

I don't know sorry can anyone tell the answer pls

Similar questions