CBSE BOARD X, asked by samdanim518, 15 days ago

खण्ड (क) अपठित-अवबोधनम् - १०
१. अधोलिखित गांशं पठित्वा निम्नलिखित प्रश्नानाम् उत्तरं लिखत

अस्मिन् संसारे अनेकानि दुःखानि सन्ति । संसारे तु दुःखानाम् मूलकारणम् अज्ञानम् एव अस्ति । यदि
समाजे शिक्षायाः अभावः भवति तर्हि समाजे अनेके विकाराः उत्पन्नाः भवन्ति । भारते अन्धविश्वासानाम् कारणम्
अपि अशिक्षा वि आस्त । शिक्षिते समाजे एवं योग्याः नागरिकाः समृद्धाः भवन्ति । अस्माभिः अपि शिक्षायाः दानेन
अशिक्षितस्य वर्गस्य सहायता कर्तव्या।
(क) एकपदेन उत्तरत-


१. के समृद्धाः भवन्ति ?
२. दुःखानि कुन भवति?
३. अज्ञानम् केषाम् कारणम् भवति ?
४. अन्धविश्वासानाम् कारणम् किम् ?
(ख) पूर्णवाक्येन उत्तरत -
१. समाजे विकाशः कदा उत्पन्नाः भवन्ति ?
२. दुःखानाम् मूलकारणम् किम् भवति ?
(ग) यथानिर्देश उत्त
१. 'अस्मिन्' इति पदे का विभक्तिः ?
२. 'विकारः' इति पदस्य अर्थः कः ? passage padh kar ga number batayeye please​

Answers

Answered by manohar97ms38
0

Answer:

खण्ड (क) अपठित-अवबोधनम् - १०

१. अधोलिखित गांशं पठित्वा निम्नलिखित प्रश्नानाम् उत्तरं लिखत

अस्मिन् संसारे अनेकानि दुःखानि सन्ति । संसारे तु दुःखानाम् मूलकारणम् अज्ञानम् एव अस्ति । यदि

समाजे शिक्षायाः अभावः भवति तर्हि समाजे अनेके विकाराः उत्पन्नाः भवन्ति । भारते अन्धविश्वासानाम् कारणम्

अपि अशिक्षा वि आस्त । शिक्षिते समाजे एवं योग्याः नागरिकाः समृद्धाः भवन्ति । अस्माभिः अपि शिक्षायाः दानेन

अशिक्षितस्य वर्गस्य सहायता कर्तव्या।

(क) एकपदेन उत्तरत-

१. के समृद्धाः भवन्ति ?

२. दुःखानि कुन भवति?

३. अज्ञानम् केषाम् कारणम् भवति ?

४. अन्धविश्वासानाम् कारणम् किम् ?

(ख) पूर्णवाक्येन उत्तरत -

Similar questions