Hindi, asked by dkirankumar6080, 1 year ago

Kim Shabd Roop of strelling pulling napusling

Answers

Answered by bhatiamona
29

किम् शब्द रूप पुल्लिंग, स्त्रीलिंग और नपुंसक लिंग इस प्रकार हैं.....

किम् शब्द रूप (पुल्लिंग)...

विभक्ति  = एकवचन ▬ द्विवचन ▬ बहुवचन

प्रथमा = कः  — कौ — के

द्वितीया = कम् — कौ— कान्

तृतीया = केन —  काभ्याम् — कैः

चर्तुथी = कस्मै —  काभ्याम्के — केभ्यः

पन्चमी = कस्मात् — काभ्याम् — केभ्यः

षष्ठी         = कस्य — कयोः — केषाम्

सप्तमी = कस्मिन् — कयोः — केषु

किम् शब्द रूप (स्त्रीलिंग)...

विभक्ति = एकवचन ▬ द्विवचन ▬ बहुवचन

प्रथमा = का — के — काः

द्वितीया = काम् — के — काः

तृतीया = कया — काभ्याम् — काभिः

चर्तुथी = कस्यै — काभ्याम् — काभ्यः

पन्चमी = कस्याः — काभ्याम् —काभ्यः

षष्ठी         = कस्याः — कयोः — कासाम्

सप्तमी = कस्याम् — कयोः— कासु

किम् शब्द रूप (नपुंसक लिंग)...

विभक्ति = एकवचन ▬ द्विवचन ▬ बहुवचन

प्रथमा = किम् —  के — कानि

द्वितीया = किम् — के — कानि

तृतीया = केन — काभ्याम् — कैः

चर्तुथी = कस्मै — काभ्याम् — केभ्यः

पन्चमी =कस्मात् — काभ्याम् — काभ्यः

षष्ठी         = कस्य — कयोः — केसाम्

सप्तमी = कस्मिन — कयोः — केषुः

▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬▬

संबंधित कुछ अन्य प्रश्न...►

https://brainly.in/question/15100231

रिक्त स्थानानि पूरयत

(क) ग्रामात् ग्राम.................पुत्तलिकाप्रदर्शनोपजीविनः उपागच्छन्?

(ख) श्रवणस्य पितृभक्तिः .......... त्वया स्थापनीया।

(ग) स राग: में ................... तन्मयमकरोत।

(घ) अनेकशः मे नेत्राभ्याम् ..... विस्सारितानि।

(ङ) हरिश्चन्द्रश्रवणौ .......... मम हृदये नित्यसन्निहितौ।

Answered by chahatgupta79
1

Explanation:

this is the anwer of the queation

Attachments:
Similar questions