Hindi, asked by Suhanijain0805, 10 months ago

kta pratyay Sanskrit mai das udharan​

Answers

Answered by mani0004
2

गतः = गम् + क्त (पुं, एक)

gataH = gam + kta (pu.n, eka)

लिखितानि = लिख् + क्त (न, बहु)

likhitaani = likh + kta (na, bahu)

पृष्टा = पृच्छ् + क्त (स्त्री, एक)

pRRiShTaa = pRRichchh + kta (strii, eka)

खादितम् = खाद् + क्त (न, एक)

khaaditam = khaad + kta (na, eka)

पठिते = पठ् + क्त (न, द्वी)

paThite = paTh + kta (na, dvii)

पठितम् = पठ् + क्त (न, एक)

paThitam = paTh + kta (na, eka)

गतम् = गम् + क्त (न, एक)

gatam = gam + kta (na, eka)

खादितम् = खाद् + क्त (न, एक)

khaaditam = khaad + kta (na,


Suhanijain0805: Sanskrit mai hindi mai nahi
Answered by khushipatel2108
1

1.रामेण विद्यालयः गतः ।

raameNa vidyaalayaH gataH

2. The answers were written by the students. च्छात्रैः उत्तराणि लिखितानि

3. The girl was asked by the teacher. शिक्षकेन बाला पृष्टा ।

4. The fruit was eaten by him. तेन फलम् खादितम् ।

5. The two books were read by you. त्वया पुस्तके पठिते ।

6. The book was read by both of you. युवाभ्याम् पुस्यकम् पठितम् ।

7. The fruits were eaten by all of you. युष्माभिः फलानि खादितानि ।

)

8. The village was gone by me. मया ग्रामः गतः ।

9. The game was played by both of us. आवाभ्याम् क्रीडा क्रीडिता ।

10. The books were read by us. अस्माभिः पुस्तकानि पठितानि ।

Similar questions