India Languages, asked by rosejennings, 1 month ago

लेखिन्या
2.
अधोलिखितानां हिन्द्याम् अनुवादं कुरुत-
(निम्नलिखित का हिन्दी में अनुवाद कीजिए- Translate the following in Hindi)-
(क) वृक्षः जीवनाय ओषजनं ददाति।
(ख) खगाः तत्र सुखेन निवसन्ति।
(ग) एते वृक्षाः परार्थाय फलन्ति।
घ) च
(घ) एते आतपाः हरन्ति प्रदूषितं वातावरणं स्वच्छं च कुर्वन्ति।
(ङ) बालकाः क्रीडनाय साधवः ज्ञानलाभाय च अत्र आगच्छन्ति।
क्तस्थानानि परयत-

please give me the answer​

Answers

Answered by supriyakoundal196
3

Answer:

1 पेड़: जीवन देने वाली दवा का दाता।

2.खागा: तत्र सुखेन निवसन्ति।

Similar questions