India Languages, asked by assaultsniper07, 6 months ago

लिखित वाक्यानि घटना क्रमानुसार पुनर्लेखन

i) बालिका सूर्योदयात् पूर्वम् एव तत्र उपस्थिता अभवत् ।

ii) यदा मञ्जूषां सा उद्घाटितवती तदा तस्यां महार्हाणि हीरकाणि दृष्ट्वा सा प्रसन्ना जाता। यदा काकः शयित्वा प्रबुद्धः जातः तदा सः स्वर्णगवाक्षात् अवदत् ।

(iii) कस्मिंश्चिद् ग्रामे एका धनहीना वृद्धा स्त्री अवसत् ।

(iv) बालिका अकथयत्-अहं ताम्रस्थाल्यामेव भोजनं करिष्यामि।

(v) बालिके! त्वम् आगता? तिष्ठ, अहं तवकृते सोपानम् अवतारयामि।

(vi) सा काकं भत्स्ंयन्ती अवदत् ।

(vii) परं स्वर्णसोपानेन सा स्वर्ण वनम् अगच्छत् ।​

Answers

Answered by shishir303
4

लिखित वाक्यानि घटना क्रमानुसार पुनर्लेखन अस्य प्रकारः...

(iii) कस्मिंश्चिद् ग्रामे एका धनहीना वृद्धा स्त्री अवसत् ।

(ii) यदा मञ्जूषां सा उद्घाटितवती तदा तस्यां महार्हाणि हीरकाणि दृष्ट्वा सा प्रसन्ना जाता। यदा काकः शयित्वा प्रबुद्धः जातः तदा सः स्वर्णगवाक्षात् अवदत् ।

(vii) परं स्वर्णसोपानेन सा स्वर्ण वनम् अगच्छत्

(i) बालिका सूर्योदयात् पूर्वम् एव तत्र उपस्थिता अभवत् ।

(vi) सा काकं भत्स्ंयन्ती अवदत् ।

(v) बालिके! त्वम् आगता? तिष्ठ, अहं तवकृते सोपानम् अवतारयामि।

(iv) बालिका अकथयत्-अहं ताम्रस्थाल्यामेव भोजनं करिष्यामि।

○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○○

Answered by madhurirokade80
2

Answer:

4,2,1,7,6,5,3

THIS THE ORDER OF ANSWER

Similar questions