CBSE BOARD X, asked by yugalsahu65, 9 months ago

Laghu parivar essay in Sanskrit

Answers

Answered by siddhantarya057
0

Answer:

लघु परिवार

लघुपरिवारः अथवा परमाणुपरिवारः आदर्शः परिवारः भवति। लघुकुटुम्बः सुखी कुटुम्बः इति मन्यते । भारतं अतिजनसंख्यायुक्तः देशः अस्ति; अत्र बालकानां उत्तमभविष्यस्य कृते लघुपरिवारस्य प्रचारः भवति। द्वयोः अधिकयोः बालकयोः भवितुं आर्थिकदृष्ट्या सम्भवं नास्ति। जनसंख्यावृद्धिः राष्ट्रस्य विकासे बाधां जनयति । जनसंख्यावृद्धिः बेरोजगारीयाः अन्येषां च बहूनां सामाजिकविषयाणां कारणम् अस्ति। लघुकुटुम्बे मातापितरौ एकः वा द्वौ वा बालकौ भवतः। परिवारस्य सदस्यानां मूलभूतसुविधाः अन्याः आवश्यकताः च लघुकुटुम्बेषु सहजतया पूरयितुं शक्यन्ते । आर्थिकभारः न्यूनः इति कारणेन ते आदर्शपरिवारः इति मन्यन्ते । सर्वकारः सर्वदा विविधाः योजनाः प्रवर्तयति येन लघुपरिवारस्य प्रेरणा भवति।

Explanation:

  1. लघुकुटुम्बं केवलं द्वौ पीढौ भवतः ।
  2. लघुकुटुम्बे निवसितुं साधु यतः संसाधनानाम् उत्तमं प्रबन्धनं भवति।
  3. मातापितरौ तेषां अधिकतमौ द्वौ बालकौ च लघुकुटुम्बस्य।
  4. लघुकुटुम्बे बालकानां सर्वाणि आवश्यकतानि पूर्यन्ते ।
  5. लघुपरिवारस्य व्ययः न्यूनः भवति ।
  6. लघुकुटुम्बे बालकाः एकान्तं अनुभवितुं शक्नुवन्ति ।
  7. लघुकुटुम्बः संयुक्तकुटुम्बस्य अपेक्षया अधिकं स्थिरः भवति ।
  8. लघुकुटुम्बे मातापितरः स्वतन्त्रतया प्रत्येकं निर्णयं कर्तुं शक्नुवन्ति
  9. अद्यत्वे अधिकांशजना: लघुपरिवारस्य पोषणं कुर्वन्ति यतः तत् सुखी कुटुम्बं मन्यते ।
  10. परिवारस्य सदस्यानां न्यूनतायाः कारणात् व्ययः न्यूनः भवति, सञ्चयः च बहु भवति, येन परिवारः आर्थिकदृष्ट्या स्थिरः भवति ।
Similar questions