Math, asked by aditianand107700, 27 days ago

likh dhatu roop

Sanskrit

Wrong = Reported​

Answers

Answered by Anonymous
3

Answer:

In attachment there are all dhatu rup of likh

I hope it will help you

Attachments:
Answered by Katyyani3404
4

Answer:

yaa sure

Step-by-step explanation:

lलट् लकार (वर्तमानकाल) – Lat Lakar (Present Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष लिखति लिखतः लिखन्ति

मध्यम पुरुष लिखसि लिखथः लिखथ

उत्तम पुरुष लिखामि लिखावः लिखामः

लृट् लकार (सामान्य भविष्यत्काल) – Lrit Lakar (Normal Future Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष लेखिष्यति लेखिष्यतः लेखिष्यन्ति

मध्यम पुरुष लेखिष्यसि लेखिष्यथः लेखिष्यथ

उत्तम पुरुष लेखिष्यामि लेखिष्यावः लेखिष्यामः

लुङ् लकार (हेतुहेतुमद् भविष्यत्काल) – Lud Lakar (Help Past Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अलेखिष्यत् अलेखिष्यताम् अलेखिष्यन्

मध्यम पुरुष अलेखिष्यः अलेखिष्यतम् अलेखिष्यत

उत्तम पुरुष अलेखिष्यम् अलेखिष्याव अलेखिष्याम

लङ् लकार (अनद्यतन भूतकाल) – Lad Lakar Anadhatan (Past Tense)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष अलिखत् अलिखताम् अलिखन्

मध्यम पुरुष अलिखः अलिखतम् अलिखत

उत्तम पुरुष अलिखम् अलिखाव अलिखाम

लोट् लकार (आदेशवाचक) – Lot Lakar (Commander)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष लिखतु लिखताम् लिखन्तु

मध्यम पुरुष लिख लिखतम् लिखत

उत्तम पुरुष लिखानि लिखाव लिखाम

विधिलिङ् लकार (अनुज्ञावाचक) – Law Lakar (License)

पुरुष एकवचन द्विवचन बहुवचन

प्रथम पुरुष लिखेत् लिखेताम् लिखेयुः

मध्यम पुरुष लिखेः लिखेतम् लिखेत

उत्तम पुरुष लिखेयम् लिखेव लिखेम

Similar questions