India Languages, asked by utkarsh643, 10 months ago

lines on flag in sanskrit​

Answers

Answered by kishu6331
5

राष्ट्रियः ध्वजः राष्ट्रस्य संकेतः। अस्माकं राष्ट्रियध्वजे त्रयः रंगाः सन्ति। इयं त्रिरंगी भारतवर्षस्य परिचयं धारयति। अयं ध्वजः अतीव मनोरमः। अस्य ध्वजस्य उर्ध्वदेशे केसररंगः, मध्ये धवलः रंगः, अधोदेशे हरितः रंगः च विन्यस्ताः। धवलांशस्य मध्ये अशोकचक्रं वर्तते। अशोकचक्रे अराणां चतुर्विंशतिः अस्ति। तत्र केसररंगः वीरत्वस्य त्यागस्य च, धवल रंगः पवित्रतायाः शान्तेः च, हरितरंगः उन्नतेः समृद्धेः च, अशोकचक्रं सत्यस्य तथा प्रगतेः च प्रतीकं। प्रमुखराष्ट्रियमहोत्सवयोः सर्वे स्वस्थाने राष्ट्रियध्वजं उड्डयितुं शक्नुवन्ति। स्वाधीनता दिवसः, गणतंत्र दिवसः, गान्धिजयन्ती च त्रयः प्रधानाः राष्ट्रोत्सवः। अयं ध्वजः देशस्य सार्वभौमतायाः प्रतीकम्।


kishu6331: can you mark me as a branliest
Similar questions