India Languages, asked by subh9272, 10 months ago

Lines on India in Sanskrit

Answers

Answered by Kosovo
0

अस्माकं देशस्य प्राचीनं नाम "भारतं" वर्तते। सम्प्रति अस्य हिन्दुस्तान, हिन्द, इण्डिया इत्यपि नामानि सन्ति। अस्य पूर्वदिशायां बर्मा देशः अस्ति। दक्षिणदिशायां लंका अस्ति। पश्चिमदिशायां अफगानिस्तानं वर्तते। उत्तरदिशायां च हिमालयः अस्ति। अस्य खण्डितः भागः पाकिस्तान इति कथ्यते।

अस्माकं देशः संसारस्य देशेषु अति पुरातनः देशः अस्ति। एतद् विश्वस्य विशाल: गणतन्त्रदेश:। अयं देशः ज्ञानस्य धर्मस्य च आदिजन्मभूमिः अस्ति। अत्रैव वेदानां प्रादुर्भावः बभूव। अत्रैव मानवसभ्यता सर्वप्रथमं जन्म लेभे। इतः एव संसारे सर्वत्र सभ्यतायाः प्रचारः बभूव। अस्य महिमा अवर्णनीयः अस्ति। अस्य गौरवम् अतुलनीयम् अस्ति।

Similar questions