Hindi, asked by opkiller24, 4 months ago

M
5. 'मम प्रिय मित्रम्' इति अस्मिन् विषये पञ्चवाक्यानि संस्कृतेन लिखत।
('मम प्रिय मित्रम्' इस विषय पर संस्कृत में पाँच वाक्य लिखिए। Write five se
'मम प्रिय मित्रम्'.)​

Answers

Answered by sunilkoshle116
10

Answer:

मानवः मम मित्रम् अस्ति |सः मम विद्यालये सहपाठी अस्ति |सः अतीव चतुरः कुशाग्रः च |आवां मिलित्वा विद्यालयं गच्छावः |सः सदैव स्वच्छगणवेशं परिधानं करोति |सः परीक्षायां सदा प्रथमः तिष्ठति |सः कदापि वृथा समयं न यापयति |अर्धावकाशे आवां मिलित्वा एव भोजनं कुर्वः |सः मां अभ्यासे अपि सहाय्यं

करोति ||सः गृहे ,विद्यालये ,समाजे तथा च यत्र कुत्रापि गच्छति तत्र स्नेहं सम्मानम् च एव लभते |तथापि सः सदैव नम्रः एव भवति |अतः सः मम प्रियतमं मित्रम् अस्ति |

Answered by gy2912229
0

Answer:

Yeh hai answers ok do and rock

Attachments:
Similar questions
Math, 9 months ago