Hindi, asked by rkpal775, 6 months ago

मोबाइल पर 10 वाक़्य संस्कृत में

Answers

Answered by MissCardiologist
3

hey mate your answer is here...........

उत्तरम्-> “हस्तचलितयन्त्र:” (मोबाइलफ़ोन)

हस्तचलितयन्त्र: अद्यत्वे जीवनस्य आवश्यक उपकरणं वर्तते| हस्तचलितयन्त्रस्य माध्यमेन जना: दूरे तिष्ठन् अपि परस्परं वार्तालापं कर्तुं शक्नुवन्ति| इदम् आधुनिकम् उपकरणं बहु उपयोगी वर्तते|

हस्तचलितयन्त्रस्य सुविधाभि: अस्माकं जीवन: सरल: तु अभवत् परन्तु अस्य केचन् दुष्प्रभाव: अपि सन्ति| हस्तचलितयन्त्रस्य अत्याधिक: प्रयोग: स्वास्थ्याय हानिकारक| अस्य सम्पूर्ण कार्यक्रम: विशेष विधिना उपरि आधारितम् अस्ति तथाञ्च अस्माकं निजी गोपनीयता चोरितुं शक्नोति|

अत: हस्तचलितयन्त्रस्य प्रयोग: सावधानीपूर्वकं कुर्यात्|

hope it will help you please mark the answer as brainlist

Answered by bittukumar7258
0

उतर:-

Here is the screenshot.

Attachments:
Similar questions