India Languages, asked by riyasaroha3375, 9 months ago

मुगलैः सह प्रवृत्तं प्रतापस्य मुख्य ‘युद्धम्’ आसीत्
(अ) चित्तौड़युद्धम्
(आ) उदयपुरयुद्धम्
(इ) हल्दीघाटीयुद्धम्
(ई) चावण्डयुद्धम्

Answers

Answered by Anonymous
11

Explanation:

मुगलैः सह प्रवृत्तं प्रतापस्य मुख्य ‘युद्धम्’ आसीत्

(अ) चित्तौड़युद्धम्

(आ) उदयपुरयुद्धम्

(इ) हल्दीघाटीयुद्धम्

(ई) चावण्डयुद्धम्

Answered by Anonymous
0

Explanation:

मुगलैः सह प्रवृत्तं प्रतापस्य मुख्य ‘युद्धम्’ आसीत्

(अ) चित्तौड़युद्धम्

(आ) उदयपुरयुद्धम्

(इ) हल्दीघाटीयुद्धम्

(ई) चावण्डयुद्धम्✔️✔️

Similar questions