India Languages, asked by Abidali8989, 9 months ago

मेघाच्छन्ने गगने कस्य अभावः आसीत् ?

Answers

Answered by KailashHarjo
0

Answer:मेघाच्छन्ने गगने प्रकाशस्य अभावः आसीत्।

Explanation:

क्योकि इस में कस्य हैं जो कि षष्ठी विभक्ति एकवचन है इसलिए प्रकाश में भी षष्ठी विभक्ति एकवचन लगेगा।

Answered by SushmitaAhluwalia
0

Answer:

मेघाच्छन्ने गगने कस्य अभावः आसीत् ?

एतत् प्रश्नस्य उत्तरम् अस्ति-

मेघाच्छन्ने गगने पूर्णप्रकाशस्य अभावः आसीत् I

एकपदेन- पूर्णप्रकाशस्य

Explanation:

एतत् प्रश्न संस्कृत पाठ्यपुस्तक: रञ्जनी पाठ: दशम: दीनबन्धु: विवेकानन्देन अस्ति।

एतत् प्रश्न गद्यांशेन अस्ति-

प्रात:कालस्य समय आसीत्। पौषमासस्य अतीव शीतदिवस:। सूर्योदय अभवत् तथापि मेघाछन्ने गगने इदानीमपि पूर्णप्रकाशस्य अभाव: आसीत्। कोलकातानगरस्य राजपथेषु इतस्तत: जना: अटनार्थं गच्छन्ति स्म। नरेन्द: अपि मार्गे गच्छति स्म। सहसा तस्य पाद: किमपि वस्तु अस्पृश्यत्। स: व्यरमत् सम्यक: दर्शनेन ज्ञातवान् यत् जीर्णशिर्णै: वस्त्रैरावृत: कोऽपि मानव: मार्गे पतित:।

Similar questions