Hindi, asked by son25gmailcom, 5 months ago

मंजूषा सहायतया ककथा पूरयत-

(मन्ये ,आम्रवृक्षस्य, फलिष्यति ,
फलानि , वथा) ]

नगररक्षक: एकदा --------- आरोपणे तालीणं एकं
वदं अपश्यत। सः अपृच्छत तवं किमर्थ ----
परिश्रमं करोषी। यदा वृक्षं ----- तदा
त्वं जीवितः न भविष्यासि। वृध्द् हसित्वा अक्थयत् - रक्षक महोदय ! त्वं यानि ------ खादसि तेषां वृक्षां त्वया न अरोपिता:। इत्थं मम वृक्षस्य फलानि अपि ------- खादिष्यन्ति।​

Answers

Answered by harshittiwari92
3

Answer:

here is your answer

Explanation:

नगररक्षक: एकदा आम्रवृक्षस्य आरोपणे तालीणं एकं

वदं अपश्यत। सः अपृच्छत तवं किमर्थ वृथा परिश्रमं करोषी। यदा वृक्षं फलिष्यति तदा

त्वं जीवितः न भविष्यासि। वृध्द् हसित्वा अक्थयत् - रक्षक महोदय ! त्वं यानि फलानि खादसि तेषां वृक्षां त्वया न अरोपिता:। इत्थं मम वृक्षस्य फलानि अपि मन्ये खादिष्यन्ति।

Similar questions