Hindi, asked by popstarastha3589, 5 months ago

मंजूषा- ( समाप्ता, गन्तुम्, गमिष्यामः, अस्ति, अनुमतिः)
छात्रावासात्,
शिमलाप्रदेशः।
दिनांकः- 30/09/2020
आदरणीयाः पितृचरणाः
चरणवन्दना।
अत्र कुशलम् (1) ------ । मम अर्ध-वार्षिकपरीक्षा ह्यः एव (2)----- । अस्मिन् शीतावकाशे वयं जयपुरनगरं (3) -----। अहम् अपि तत्र (4)------ इच्छामि। तदर्थं भवतां (5)------ अपेक्षणीया। भवतां उत्तरस्य प्रतीक्षायाम्।
भवदीयः पुत्रः,
अनुरंजनः

Answers

Answered by ananyasingh0127
5

Answer:

1. अस्ति

2.समाप्ता

3.गमिष्यामः

4.गन्तुम्

5.अनुमतिः

Similar questions