India Languages, asked by dipika2280, 5 months ago

मा का जांच लेना चाहिए।
उदाहरण देखिए-
श्रीमान् मुख्याध्यापक महोदयः,
राजेन्द्रनगरम्, नवदेहली
श्रीमन् !
सेवायाम् सविनयम् (1) निवेदनम् अस्ति। यत् मम पिता एकः (2) लिपिकः अस्ति। तस्य
(3) वेतनम् पञ्चशतमेव अस्ति। मम परिवारे चत्वारः (4) सदस्याः सन्ति। तेषां पालनपोषणम्
(5) अतिकठिनम्। विद्यालयस्य शिक्षा-शुल्क-प्रदानं तु कठिनतरं (6) भवति। धनाभावेन कदाचित् मम
अध्ययने (7) व्यवधानम् न स्यात् । अत: मम प्रार्थना (8) यत् शिक्षा-शुल्क-प्रदानात् (१) मोचयित्वा
माम् (10) अनुगृह्णन्तु।
भवदीया शिष्या
समीहा
कक्षा- सप्तमी 'ब'
अनुक्रमांक- पञ्चदश
लिपिकः, सदस्याः, निवेदनम्, वेतनम्, अतिकठिनम्,
व्यवधानम्, भवति, अनुगृह्णन्तु, मोचयित्वा, यत्
1.शुल्कक्षमापनाय प्रधानाध्यापकं प्रति पत्रम्।
(शुल्क क्षमा करने के लिए प्रधानाध्यापक के प्रति पत्र।)
उच्चतर: माध्यमिक: विद्यालयः,​

Answers

Answered by kritjangid07
3

Explanation:

उदाहरण देखिए-

श्रीमान् मुख्याध्यापक महोदयः,

राजेन्द्रनगरम्, नवदेहली

श्रीमन् !

सेवायाम् सविनयम् (1) निवेदनम् अस्ति। यत् मम पिता एकः (2) लिपिकः अस्ति। तस्य

(3) वेतनम् पञ्चशतमेव अस्ति। मम परिवारे चत्वारः (4) सदस्याः सन्ति। तेषां पालनपोषणम्

(5) अतिकठिनम्। विद्यालयस्य शिक्षा-शुल्क-प्रदानं तु कठिनतरं (6) भवति। धनाभावेन कदाचित् मम

अध्ययने (7) व्यवधानम् न स्यात् । अत: मम प्रार्थना (8) यत् शिक्षा-शुल्क-प्रदानात् (१) मोचयित्वा

माम् (10) अनुगृह्णन्तु।

भवदीया शिष्या

समीहा

कक्षा- सप्तमी 'ब'

अनुक्रमांक- पञ्चदश

लिपिकः, सदस्याः, निवेदनम्, वेतनम्, अतिकठिनम्,

व्यवधानम्, भवति, अनुगृह्णन्तु, मोचयित्वा, यत्

1.शुल्कक्षमापनाय प्रधानाध्यापकं प्रति पत्रम्।

(शुल्क क्षमा करने के लिए प्रधानाध्यापक के प्रति पत्र।)

उच्चतर: माध्यमिक: विद्यालयः,

Similar questions