India Languages, asked by kalishmehta21, 6 months ago

ma par 10 lines in Sanskrit​

Answers

Answered by diyaritu7
0

Answer:

1- प्रत्‍येकमानवस्‍य दिनचर्या पृथक दिनचर्या भवति

2- अहं प्रत्‍येकदिनं प्रात: पच्‍चवादने उठिष्‍यामि

3- अहम एक: छात्रा: अस्ति

4- अहं स्‍वमित्ररामचन्‍द्रेण सह भ्रमणाय गच्‍छामि भ्रमणानन्‍तरम अहं स्‍नानं करोमि

5- अहम नवम कक्षायां पठंति

6- विघालये प्रार्थना घंं‍टिवादनम भवति

7- अहं प्रतिदिनं प्रात: स्‍नानं करोति

8- अर्घावकाशे मित्रेण सह भोजनं करेति किृडते

9- अहं चषकमेकं चायं पिबामि

10- विश्रामं क्रत्‍वा पाठशालाया: गृहकार्य करोमि

Explanation:

plz mark me as a brain list ans

Similar questions