Hindi, asked by janvinegi682, 5 hours ago

'मेरा घर 'पर 10 वाक्य संस्कृत में लिखिए।​

Answers

Answered by aadarshdwivedi000
0

Answer:

मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय। मम पिता श्रीविनय-पाटणकरः निवृत्तः प्राध्यापकः। जननी मे श्रीमती विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम् गृहकार्यम् अनुतिष्ठति। अहम् दशम्याम् कक्ष्यायाम् अध्ययनम् करोमि।

Answered by upsales
0

Answer:

मम कुटुम्बे चत्वारः सभ्याः विद्यन्ते - मम पिता, मम माता, मम अनुजा च इति त्रयः सभ्याः माम् विहाय। मम पिता श्रीविनय-पाटणकरः निवृत्तः प्राध्यापकः। जननी मे श्रीमती विनीता अपि निवृत्ता प्राध्यापिका, परम् सा अधुना सम्पूर्णम् गृहकार्यम् अनुतिष्ठति। अहम् दशम्याम् कक्ष्यायाम् अध्ययनम् करोमि

Similar questions