Hindi, asked by 01051974kartikeygupt, 2 months ago

मेरे विद्यालय पर 5 वाक्य लिखिए संस्कृत में​

Answers

Answered by sittukrmgr07
1

Answer:

नाम नाम रिया मवि सरस्वती विद्या मंदिर विद्यालय पठनती मम विद्यालय सुंदरम अस्ति मम विद्यालय आचार्य उत्तीर्ण अस्ति

Answered by sakshi0954sharma
5

Answer:

मम पाठशाला संस्कृत

Explanation:

अयं अस्माकं विद्यालय: अस्ति। अस्य भवनानि भव्यानि श्वेतवर्णानि च सन्ति। अस्य प्रधानाध्यापकः बहुज्ञः व्यवहार कुशलः छात्रप्रिय: च अस्ति। अत्र विंशति अध्यापकाः सन्ति। एते सर्वे सुयोग्या: सन्ति। अत्र बहवः छात्राः सन्ति। छात्रा: अनुशासन प्रियाः सन्ति। विद्यालयस्य क्रीडाप्रांगणम्‌ सुविस्तृतम्‌ हरितदूर्वाछन्नम्‌ च अस्ति। सायंकाले तत्र छात्राः क्रीडन्ति। अयं विद्यालय: अस्मा्कं गौरवास्पदम्‌ अस्ति। अत्र प्रत्यब्दमं समरोहाः भवन्ति। देशस्य विशिष्टाः विद्वांस: नेतारः विविधकलाकुशलाश्च आगच्छन्ति। अत्र छात्राणाम शारीरिक मानसिक, बौद्धिकाध्यात्मिक योग्यताविकासाय अहनिर्श प्रयतते।

Similar questions