Hindi, asked by chenmachettisoujanya, 2 months ago

२) मातृभाषया अर्थं लिखतु (alqelica NO GRSI)
क) मम गृहम्।
ख) मम हस्तः।
ग) अहं बालिका।
घ) अस्माकं राष्ट्रम्।
ङ) तव उपनेत्रम्।​

Answers

Answered by Anonymous
0

Explanation:

option 5.......................

Answered by bhowmik2018piu
0

Explanation:

क) मम गृहम्।

ANS- मेरा घर।

ख) मम हस्तः।

ANS- मेरा हाथ।

ग) अहं बालिका।

ANS- यह लड़की।

घ) अस्माकं राष्ट्रम्।

ANS- हमारा राष्ट्र।

ङ) तव उपनेत्रम्।

ANS- तुम्हारा चश्मा।

Similar questions