Hindi, asked by brilliantstudent61, 1 month ago

"मातुल:" इति पदस्य क: अर्थः भवति ? ​

Answers

Answered by twinkle98562
1

Explanation:

उदाहरण

उद्यमेन + इच्छति = उद्यमेनेच्छति

तव + उत्कर्षः = तवोत्कर्षः

मम + एव = ममैव

कर्णस्य + औदार्यम् = कर्णस्यौदार्यम्

राजा + ऋषिः = राजर्षिः

परंतु, ये हि स्वर यदि आगे-पीछे हो जाय, तो इनकी संधि अलग प्रकार से होती है;

इ / ई + अ / आ = य / या

उ / ऊ + अ / आ = व / वा

ऋ / ऋ + अ / आ = र / रा

उदाहरण

अवनी + असम = अवन्यसम

आदि + आपदा = आद्यापदा

भवतु + असुरः = भवत्वसुरः

उपविशतु + आर्यः = उपविशत्वार्यः

पितृ + आज्ञा = पित्राज्ञा

मातृ + इच्छा = मात्रिच्छा

उपर दिये हुए “य” और “व” की जगह, “अय्”, “आय्”, “अव्” या “आव्” एसी संधि भी होती है, जैसे;

ए + अन्य स्वर = अय्

ऐ + अन्य स्वर = आय्

ओ + अन्य स्वर = अव्

औ + अन्य स्वर = आव्

उदाहरण

मन्यते + आत्मानम् = मन्यतयात्मानम्

तस्मै + अदर्शयत् = तस्मायदर्शयत्

प्रभो + एहि = प्रभवेहि

रात्रौ + एव = रात्रावेव

परंतु, “ए” या “ओ” के सामने “अ” आये, तो “अ” लुप्त होता है, और उसकी जगह पर “ऽ“ (अवग्रह चिह्न) प्रयुक्त होता है ।

वने + अस्मिन् = वनेऽस्मिन्

गुरो + अहम् = गुरोऽहम्

Similar questions