India Languages, asked by lopa3639, 8 months ago

मैत्री मे सहजा प्रकृतिरस्ति, नो दुर्बलतायाः पर्यायः।
मित्रस्य चक्षुषा संसार, पश्यन्ती भारतजनताऽहम्॥
भावार्थः अहं भारतीया जनता अस्मि। मित्रता (i) …………………… सामान्यः एव स्वभावः वर्तते, अयं मम (ii) …………………… पर्यायवाची नास्ति। अहं सम्पूर्ण जगत् (iii) …………………… नेत्राभ्याम् एव (iv) ……………………
मज्जुषा: दूर्बलताया, मित्रस्य, मम, पश्यामि

Answers

Answered by bishwajitmandal67190
0

Answer:

jbcgjfyv cufxugxi ugfidi

Similar questions