Hindi, asked by Anonymous, 5 months ago

मित्रं प्रति अधोलिखितं पत्रं मंजूषाप्रदत्त शब्दैः पूरयित्वा पुनः लिखत-
मंजूषा
गृहीतः, पितरौ, नमस्ते, मम, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतंत्रदिवससमारोहस्य, प्रमुखः संचालकः।
गंगाछात्रावासतः
दिनांकः
प्रिय मित्र राम।
(1)..........................
अत्र कुशलं तत्रास्तु। अहं (2).................. सज्जायां व्यस्तः आसन्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतंत्र दिवसस्य शोभायात्रायां भागः (3)............. । अस्माकं विद्यालयस्य छात्राः राजपथे (4).......................... प्रदर्शनं अकुर्वन्। अहं गरवानृत्यस्य (5).......................... आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (6).......................... गुंजितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानी, विचित्रवर्णानि परिदृश्यानि। (7).......................... दृष्ट्वा अहं गौरवान्वित अस्मि। (8)........................च बाल्यावस्थायाः स्वप्नः तत्र पूर्ण जातः। (9)................... वंदनीयौ।
भवतः
(10).......................... कृष्णः

- Choose File

Upload Answer
Question 2 :

अधोलिखितानि, वाक्यानि, संस्कृतभाषया अनूद्य लिखत-
क) हमसब संस्कृत पढ़ते हैं।
ख) विद्यालय में एक उद्यान है।
ग)​

Answers

Answered by sandeepnasandeepna31
0

Answer:

प्रति अधोलिखितं पत्रं मंजूषाप्रदत्त शब्दैः पूरयित्वा पुनः लिखत-

मंजूषा

गृहीतः, पितरौ, नमस्ते, मम, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतंत्रदिवससमारोहस्य, प्रमुखः संचालकः।

गंगाछात्रावासतः

दिनांकः

प्रिय मित्र राम।

(1)..........................

अत्र कुशलं तत्रास्तु। अहं (2).................. सज्जायां व्यस्तः आसन्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतंत्र दिवसस्य शोभायात्रायां भागः (3)............. । अस्माकं विद्यालयस्य छात्राः राजपथे (4).......................... प्रदर्शनं अकुर्वन्। अहं गरवानृत्यस्य (5).......................... आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (6).......................... गुंजितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानी, विचित्रवर्णानि परिदृश्यानि। (7).......................... दृष्ट्वा अहं गौरवान्वित अस्मि। (8)........................च बाल्यावस्थायाः स्वप्नः तत्र पूर्ण जातः। (9)................... वंदनीयौ।

भवतः

(10).......................... कृष्णः

- Choose File

Explanation:

अधोलिखितं पत्रं मंजूषाप्रदत्त शब्दैः पूरयित्वा पुनः लिखत-

मंजूषा

गृहीतः, पितरौ, नमस्ते, मम, मित्रम्, राजपथम्, लोकनृत्यस्य, लोकनृत्यानि, गणतंत्रदिवससमारोहस्य, प्रमुखः संचालकः।

गंगाछात्रावासतः

दिनांकः

प्रिय मित्र राम।

(1)..........................

अत्र कुशलं तत्रास्तु। अहं (2).................. सज्जायां व्यस्तः आसन्। अतः विलम्बेन तव पत्रस्य उत्तरं ददामि। अस्मिन् वर्षे मयापि गणतंत्र दिवसस्य शोभायात्रायां भागः (3)............. । अस्माकं विद्यालयस्य छात्राः राजपथे (4)..............y............ प्रदर्शनं अकुर्वन्। अहं गरवानृत्यस्य (5).......................... आसम्। छात्राणां राष्ट्रगानस्य ओजस्वी ध्वनिः (6).........r................. गुंजितम् अकरोत्। स्वराष्ट्रस्य सैन्यबलानां पराक्रमप्रदर्शनानी, विचित्रवर्णानि परिदृश्यानि। (7)............rr......gd........ दृष्ट्वा अहं गौरवान्वित अस्मि। (8)...........rr.............च बाल्यावस्थायाः स्वप्नः तत्र पूर्ण जातः। (9)..........rr......... वंदनीयौ।

भवतः

(10)..........sa................ कृष्णः

Similar questions