India Languages, asked by krishnasri1977, 4 months ago

मित्रं प्रति अधोलिखितं पत्रं मञ्जूषात: उचितपदानि चित्वा रिक्तस्थानानि पूरयित्वा पुनः लिखत |
डी.ए.वी. विद्यालयः
हरिद्वारनगरात्
तिथि:
प्रिय मित्र!
सस्नेहं नमोनमः।
अत्र (6)
तत्रास्तु| मित्र! त्वं जानासि एव यत् (ii).
भारतशासनं गङ्गाया: (i)-
कृतसङ्कल्पम् अस्ति| अहं त्वाम् इदं सूचयन्
(iv)----
अनुभवामि यत् 'प्रधानमन्त्री नरेन्द्र: मोदी गङ्गास्वच्छतायाः कार्ये डी.ए.वी.
संस्थाम् अपि (v)-
-आहूतवान्| अद्यत्वे वयं सर्वे गङ्गाया: स्वच्छतां प्रति
(vi)----
स्मः। वयं गङ्गातटं गत्वा (vii)-
प्रेरयाम: यत् ते गङ्गाजले अवकरं न क्षिपेयु: । पत्र-पुष्पदीपकान् न प्रवाहयेयुः । स्नाने तैलफेनस्य
(viii)-
न कुर्युः।
मित्र! अहं त्वाम् (ix)--
-यत् त्वम् अपि गङ्गास्वच्छतायै जनान् प्रेरय|
(x)
-सादरं प्रणामाः।
मञ्जूषा
जनान्, हर्पम्, कुशलं, स्वच्छताय, प्रयोगं, अद्यत्वे,
भवत: मित्रम्
रमेश:
कथयामि, मातापितृभ्यां, महयोगाय, प्रयत्नशीला:​

Attachments:

Answers

Answered by shiulikarmakardgp198
9

Answer:

Hope it helps you !!!!

pls mark me brainliest

Attachments:
Answered by anweshaj615
6

Answer:

I have attached the answer.

Explanation:

Please mark me as the BRAINLIEST.

Attachments:
Similar questions