Hindi, asked by saniya298181, 4 months ago

महाभारते व्यासः धर्मम् शाश्वतम् अकथयत् - अतः जनैः लोभेन भयेन वा धर्मः न परित्याज्यः। महाभारतं वस्तुतः कौरवपाण्डवयोः युद्धस्य वर्णनमेव चित्रयति। प्रत्येकं वीरस्य वीरगाथा अत्र कथारुपणेण वर्णिता। भगवतः श्रीकृष्णस्य सारथित्वे अर्जुनः एकाकी एव अनेकान् जयति। युद्धे पात्रयोः संवादः यदा-कदा एकम् उपाख्यानं भवति अस्य अंशः गीतानाम्ना अस्मिन विश्वे प्रतिष्ठितः। दैव्यः आसुर्यः सम्पदः अपि सम्यक् कथिताः अत्र। महाभारतस्य सर्वाधिकं प्रमुखं पात्रं भीष्मः अपि वर्तते।

महाभारतस्य कः अंशः अस्मिन् विश्वे प्रतिष्ठितः ?

(a)दैव्यः (b)भीष्मः (c) गीता (d)कौरवपाण्डवयोः युद्धः​

Answers

Answered by Anshraj40
1

Answer:

please mark me a brainlist

Similar questions