Hindi, asked by roadie147, 1 year ago

महाकवि वाल्मीकि द्वारा रचित 'रामायण'' के विषय में 5 वाक्य लिखो।
sanskrit me​

Answers

Answered by mchatterjee
4

Answer:

महषिवाल्मीकिना विरचितं रामायणं भारतस्य अतीव महत्त्वपूर्णो ग्रन्थः। रामायणम् आदिकाव्यं वाल्मीकिश्च आदिकविः कथ्यते। अत्र दशरथात्मजस्य रामस्य कथा वणता। रामोऽत्र मर्यादापुरुषोत्तमरूपेण चित्रितः। रामः सर्वगुणसम्पन्नः सर्वप्रियश्च आसीत् । तेन पृथिव्यामधर्मनाशो विहितः, धर्मश्च रक्षितः । दुष्टस्य सर्वदा नाशो भवति, सत्यं च जयति इति रामायणस्य सन्देशः । रामायणे वयमतीव मनोहरं काव्यं लभामहे । अत्र वन-नदी-पर्वत-सूर्योदय-चन्द्रोदय-षड़तु-समुद्रादीनां सुन्दरं प्राकृतिक वर्णनं दृश्यते । सीतासौन्दर्यवर्णनं, तारासौन्दर्यवर्णनं, रामगुणसंकीर्तनं च चित्तावर्जकम् अस्ति । वाल्मीकिना अयोध्याकिष्किन्धालङ्कादिनगराणां सजीव चित्रम् उपस्थापितम् । विविधात युद्धवर्णनानि वाल्मीके: वर्णनकौशलं प्रदर्शयन्ति। रामायणे सर्वेषां वीरादिरसानां सञ्चारः अनुभूयते । उदाहरणार्थ पम्पासरसः शोभावर्णनं दृश्यताम्-

Answered by llAngelicQueenll
0

\huge\mathtt{\fbox{\red{Answer}}}

Answer:

महषिवाल्मीकिना विरचितं रामायणं भारतस्य अतीव महत्त्वपूर्णो ग्रन्थः। रामायणम् आदिकाव्यं वाल्मीकिश्च आदिकविः कथ्यते। अत्र दशरथात्मजस्य रामस्य कथा वणता। रामोऽत्र मर्यादापुरुषोत्तमरूपेण चित्रितः। रामः सर्वगुणसम्पन्नः सर्वप्रियश्च आसीत् । तेन पृथिव्यामधर्मनाशो विहितः, धर्मश्च रक्षितः । दुष्टस्य सर्वदा नाशो भवति, सत्यं च जयति इति रामायणस्य सन्देशः । रामायणे वयमतीव मनोहरं काव्यं लभामहे । अत्र वन-नदी-पर्वत-सूर्योदय-चन्द्रोदय-षड़तु-समुद्रादीनां सुन्दरं प्राकृतिक वर्णनं दृश्यते । सीतासौन्दर्यवर्णनं, तारासौन्दर्यवर्णनं, रामगुणसंकीर्तनं च चित्तावर्जकम् अस्ति । वाल्मीकिना अयोध्याकिष्किन्धालङ्कादिनगराणां सजीव चित्रम् उपस्थापितम् । विविधात युद्धवर्णनानि वाल्मीके: वर्णनकौशलं प्रदर्शयन्ति। रामायणे सर्वेषां वीरादिरसानां सञ्चारः अनुभूयते । उदाहरणार्थ पम्पासरसः शोभावर्णनं दृश्यताम्-

Similar questions