World Languages, asked by priyanka123423, 4 months ago

महिलां पश्य।
2. 'एक' इति शब्दस्य उचितरूपैः रिक्तस्थानानि पूरयत-
'एक' शब्द के उचित शब्द रूपों से रिक्त स्थानों को पूरा कीजिए-
(i) एषा
महिला अस्ति।
(ii) एताम्
(iii) एतया
महिलया देश: गौरवम् अनुभवति।
महिलायै सर्वे अत्र एकत्रिताः सन्ति।
(v) एतस्याः
महिलायाः पुरुषाः अपि ज्ञानं प्राप्नुवन्ति।
(vi) एतस्याः
महिलायाः जीवनं धन्यम्।
(vii) अहम् एतस्या
स्निह्यामि।
(iv) अस्यै​

Answers

Answered by dk3207385
0

Answer:

महिलां पश्य।

2. 'एक' इति शब्दस्य उचितरूपैः रिक्तस्थानानि पूरयत-

'एक' शब्द के उचित शब्द रूपों से रिक्त स्थानों को पूरा कीजिए-

(i) एषा

महिला अस्ति।

(ii) एताम्

(iii) एतया

महिलया देश: गौरवम् अनुभवति।

महिलायै सर्वे अत्र एकत्रिताः सन्ति।

(v) एतस्याः

महिलायाः पुरुषाः अपि ज्ञानं प्राप्नुवन्ति।

(vi) एतस्याः

महिलायाः जीवनं धन्यम्।

(vii) अहम् एतस्या

स्निह्यामि।

(iv) अस्यै

Explanation:

.:::::::::::::::::::::::::::::::::::::::::::::sorry:::::::::::::::::::::::

Answered by Anonymous
3

Answer:

Hello.

Explanation:

Good afternoon....

Similar questions