Hindi, asked by MrYash77, 8 months ago

,महात्मा गांधी भारतस्य राष्ट्रपिता अस्ति। सत्यम्, अहिंसा लोकसेवा च रत्नत्रय अस्य जीवनस्य प्रधानम् उद्देश्यम् आसीत्। अध्ययनार्थ विदेशं गच्छन् सः प्रतिज्ञात्रयम् अकरोत् "अहं कदापि मदिरां न सेविष्ये, नाई मांसस्पर्शम् अपि करिष्यामि, पूर्णरूपेण ब्रह्मचर्यव्रतम् आचरिष्यामि" इति। स्वप्रतिज्ञा पालयन स: त्रीणि वर्षाणि विधिशास्त्रम् अधीतवान् स्वेदेशमागत्य च मुम्बापुर्या वैरिस्टरवृत्तिं प्रारभत । शीघ्रमेव दक्षिणाफ्रीकादेशं गत्वा भारतीयानां दुर्दशां विलोक्य तेषाम् उद्धाराय सत्याग्रहस्य प्रयोगम् अकरोत्। भारतवर्षे अपि सत्यम् अहिंसा च गान्धिनः द्वे प्रमुखे शस्त्रे आस्ताम्। आंग्लीयसर्वकारस्य विरोधं कृत्वा सः भारतं स्वतन्त्रं कारितवान्। देशस्य नवनिर्माणे अपि तस्य महती भूमिका अस्ति। स्वदेशवस्तूनां प्रचारः, ग्रामोद्योगानां कृते प्रयासः, राष्ट्रभाषायाः प्रचार: च गान्धिनः निर्माणकार्याणि आसन्। महात्मा गांधी सत्यप्रियः ईश्वरभक्तः च आसीत्। वैष्णव जन तो तेने कहिए' तस्य प्रिया प्रार्थना आसीत्। न केवलं भारत प्रति अपितु विश्वस्य मानवानां कृते अपि तस्य मनसि प्रेम आसीत्। अयं महात्मा पूर्णरूपेण देशं प्रति समर्पितः आसीत्। मानवसेवायाः व्रतम् आचरन् अयं स्वप्राणान् अपि भारताय समर्पितवान्। ​

Answers

Answered by krishana280897
1

Answer:

, भारत के पिता महात्मा गांधी। सत्यम, अहिंसा लोक सेवा, रत्नत्रय, असीरिया विदेश में अध्ययन के लिए, पच्यत्रियम अक्रोत "अह्ह्ह्ह नो मदिन्सरा नो सेविश, नै मीतासरपम आपि करिश्याम, पूर्ण ब्रह्मचर्यव्रतम् अरिष्याम" आदि। सेल्फ-प्रॉमिस को बढ़ावा देना: ट्रिनिटेरियन रेनफॉरेस्ट लॉ प्रैक्टिस इंडिजिनस पीपुल्स फैक्टर्स जल्द ही, भारतीयों की दुर्दशा के लिए दक्षिण अफ्रीका का प्रवेश द्वार, विलोक्य तीशम, उदारण्य सत्याग्रह प्रयोग अक्रोट। भारत का अपना सत्यम अहिंसा गांधीवाद है: दो प्रमुख हथियार। कार्रवाई का विरोध: भारत की स्वतंत्र कार्य शक्ति इस नए देश में आपकी महत्वपूर्ण भूमिका है। स्वदेशी वस्तुओं का प्रोत्साहन, ग्रामोद्योग के प्रयास :, राष्ट्रभाषा: प्रचार: एफ गांधीन: निर्माण कार्य। महात्मा गांधी सत्यवादी: ईश्वर भक्त। वैष्णव लोग फिर कहते हैं, 'तस्य प्रिया प्रार्थना प्राप्त हुई। केवल भारत ही नहीं बल्कि विश्वस्त मनुष्यों के कर्म और मानवता के प्रति उनका प्रेम। और महात्मा पूरी तरह से देशों के लिए समर्पित हैं: एशियाई। मानव सेवा: तेजी से आचरण और आत्म-प्रेरणा।

Answered by sushma3014
1

Hi buddy✌️

The answer is with above attachment

Attachments:
Similar questions