CBSE BOARD X, asked by nishikakhanna2002, 5 months ago

mahakvi kalidas lekh da sar in 10th class​

Answers

Answered by coyote94
0

Answer:

Kalidas Essay In Sanskrit Class 10

इस आर्टिकल में हम संस्कृत भाषा में महाकवि कालिदास का निबंध का अध्ययन करेंगे। जैसा कि आप सभी जानते हैं कि प्रत्येक राज्य के माध्यमिक शिक्षा मंडल की परीक्षा (कक्षा दसवीं) की परीक्षा के संस्कृत विषय के अंतर्गत निबंध पूछे जाते हैं। इसी को ध्यान में रखते हुए हमने महाकवि कालिदास का निबंध आप सभी के साथ साझा किया है। जो कि आपके लिए उपयोगी साबित होगा।

20 Lines on Kalidasa In Sanskrit Language

(महाकवि: कालिदास: निबंध)

(1)महाकवि: कालिदास: न केवल भारतस्‍य प्रत्‍युत विश्‍वस्‍य श्रेष्‍ठ: कवि: अस्ति ।

(2) तेषु द्वे महाकाव्‍ये रधुवंशम कुमार रसम्‍भवज्‍च।

(3) महाकवि: कालिदास: स: कवगुरू: इति कथ्‍यते।

(4) त्रीणि नाटकाति मलविकाग्तिमित्रण्‍ विक्रमोर्वशीयम अभिज्ञानशाकुन्‍तलज्‍च।

(5) कवि: कालिदास: तेन विरचिता: सप्‍त ग्रंथा: अतीव प्रसिद्धा: सन्ति।

(6) अघ विश्‍वस्‍य सर्वास्‍वपि प्रमुखासु कालिदासग्रन्‍थाना अतुवादो लभ्‍यते।

(7) द्वे खण्‍डकाव्‍ये ऋतुसहारं मेघदुतज्‍च।

(8) रघुवंशम् कुमारसम्‍भवं च महाकाव्‍यम् कालिदास:।

(9) एषु मेघदुतस्‍य शाकुन्‍तलस्‍य च प्रचार: विदेशेषु अपि अधिको विर्तते।

(11) महाकवि कालिदासस्‍य प्रतिभा सर्वतोमुखी अस्ति।

(12) महाकवि कालिदास त्रीणि नाटकानि च मालविकाग्नि विक्रमोर्वशीयम अभिज्ञानशाकुंतलम।

(13) तत्र कृत्रिमता क्‍लिष्‍टता च किंचित मात्रमपि नास्ति।

(14) महाकवि कालिदास गीतिकाव्‍यम च मेघदुत ऋतुसंहारम्।

(15) अयं महाकवि: संस्‍कृतसाहित्‍ये अद्वितीयं स्‍थानं धारयति।

(16) महाकवि कालिदास प्रतिभासील: कवि अस्ति।

(17) अय संस्‍कृत साहित्‍ये लोकोत्‍तर: कवि: इति न काअपि संदेह:।

(18) तस्‍य तचनासु प्रसादं माधुर्यज्‍च गुणयो: अपुर्व सप्पिश्रण विघते।

(19) उपमा कालिदासस्‍य इति उक्ति: तस्‍य विषये सुप्रसिद्धा अस्ति।

(20) विश्‍वसाहित्‍ये अयं शेक्‍सपियरेण कविना सह समतां धारयति।

दोस्तों इस आर्टिकल में हमने महाकवि कालिदास का निबंध आप सभी के साथ साझा किया। यदि आप संस्कृत भाषा में अन्य किसी विषय पर निबंध या पत्र लेखन प्राप्त करना चाहते हैं, तो नीचे कमेंट सेक्शन में कमेंट करके बता सकते हैं धन्यवाद!!!

Answered by deepak6818
0

Answer:

know if you need anything else from me please let me know if you need anything else from me please let me know if you need anything else from me please let me know if you need anything else from me please let me know if you need anything else from me please let me know if you need anything else from me

Similar questions