Hindi, asked by nishitiwari596, 1 month ago

महर्षिः चरकः कथयति-पञ्चभूतात्मकः हि देहः
पञ्च च देहस्य इन्द्रियाणि। इन्द्रिय-निग्रहः च
स्वस्थाचरणम्। वातः, पित्तम्, कफः इति च त्रयः
दोषाः शरीरस्या सन्ति। एतेषां त्रयाणां दोषानां
(तत्वानां) प्रमाणे विषमे जाते शरीरे रोगाः जायन्ते।
अर्थात् शरीरस्य दोषाणाम् (तत्वानां) असन्तुलितः
प्रमाणः एव रोगः। दोषाणाम् समतोलनं एव रोगस्य
उपचारः। तत् प्रमाणं सन्तुलित भवेत्-एतदर्थं रुग्णाय
औषधं दीयते।​

Answers

Answered by dhirajsinghkuntal21
0

Explanation:

Mark a brilliant answer

Similar questions