World Languages, asked by mmmmmmm1872, 2 months ago

`महतीं गुहां ’ अनयो: पदयो: विशेषणपदम् किम् अस्ति ?

Answers

Answered by gyaneshwarsingh882
0

Answer:

Explanation:

यथानिर्देशमुत्तरत-(निर्देशानुसार उत्तर दीजिए)

(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?

उत्तराणि >> अस्मिन् वाक्ये द्वे विशेषणपदे स्त: - ‘एकां , महतीं।

 

(ख) तदहम् अस्य आह्वानं करोमि- अत्र ‘अहम्’ इति परं कस्मै प्रयुक्तम्?

उत्तराणि >> अत्र ‘अहम्’ इति पदं सिंहाय प्रयुक्तम्।

 

(ग) "यदि त्वं मां न आह्वयसि’, अस्मिन् वाक्ये कर्तृपदं किम्?

उत्तराणि >> अस्मिन् वाक्ये कर्तृपदं - त्वं।  

(घ) "सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?

उत्तराणि >> अस्मिन् वाक्ये क्रियापदं - दृश्यते’।

 

(ङ) ‘वनेऽत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?

उत्तराणि >> अस्मिन् वाक्ये अत्र इति अव्ययपदं।

 

कुछ अतिरिक्त जानकारी :

यह प्रश्न पाठ बिलस्य वाणी न कदापि में श्रुता - गुफा की वाणी मैंने कभी नहीं सुनी से लिया गया है।  

यह पाठ संस्कृत के प्रसिद्ध ग्रंथ पंचतंत्र के तीसरे तंत्र 'काकोलूकीयम्' से लिया गया है। पंचतंत्र के लेखक विष्णु शर्मा है। पंचतंत्र की कथा में मुख्य पात्र पक्षी पक्षी है।

इस पाठ से संबंधित कुछ और प्रश्न :  

मञ्जूषात: अव्ययपदं चित्वा वाक्यानि पूरयत-

सदा बहि: दूरं तावत्‌ तर्हि तदा

(क) यदा दशवादनं भवति -------------------- छात्रा: विद्यालयं गच्छन्ति।

(ख) सूर्य: पूर्वदिशायां -------------------- उदेति।

(ग) शृगाल: गुहाया: -------------------- आसीत्‌।

(घ) स च यावत्‌ पश्यति, -------------------- सिंहपदपद्धति: गुहायां प्रविष्टा दृश्यते।

(ङ) शृगालोऽपि तत: -------------------- पलायमान: अपठत्‌।

(च) यदि सफलताम्‌ इच्छसि -------------------- आलस्यं त्यज।

brainly.in/question/3295107

Similar questions