Hindi, asked by aayushshankar, 1 year ago

mahatma gandhi essay in sanskrit

Answers

Answered by meghwaljii
4
महात्मा गांधी एकः महापुरुषः आसीत्। सः भारताय अजीवत्। भारताय एव च प्राणान अत्यजत्। अस्य पूर्णं नाम मोहनदास कर्मचंद गांधी अस्ति। अस्य जन्म १८६९ तमे ख्रीस्ताब्दे अक्टूबर - मासस्य द्वितीयायां तिथौ पोरबंदर नाम्नि स्थाने अभवत्। तस्य पितुः नाम कर्मचंद गांधी मातुश्च पुतलीबाई आसीत्। तस्य पत्नी कस्तूरबा धार्मिका पतिव्रतानारी आसीत्। 


बाल्यकालादेव एकः सरलः बालकः आसीत्। सः सदा सत्यम् वदति स्म। सः आचार्याणां प्रियः आसीत्। उच्चशिक्षायैः सः आंग्लदेशमगच्छत। स विदेशगमनसमये मातुः आज्ञया सः संकल्पितवान् यत् अहम् मद्यं न सेविष्ये, मांसस्पर्शमपि न करिष्यामि एवं सदा ब्रह्मचर्यं आचरिष्यामि। स्वदेशमागत्य सः देशस्य सेवायाम् संलग्नः अभवत्। अस्य ईश्वरे दृढः विश्वासः आसीत्। सः आंग्लशासकानां विरोधे सत्याग्रहांदोलनम् प्रावर्तयत। तस्य श्रद्धा अहिंसायाम् आसीत्। तस्य सर्वः समयाः, सर्वः शक्तिः, सर्वः धनम् च देशाय एवासीत्।  



aayushshankar: sakshi
aayushshankar: bhai meghwaljii yeh essay haui net par
aayushshankar: jaa dekh le
sakshiojha21gmailcom: bss ho gya. no quarrling.
aayushshankar: mai yaha pucbh rha hu
aayushshankar: net se nhi
aayushshankar: to net wala kyu dera h
Answered by itsAngelgirl
6

Answer:

{\huge{\pink{\underline{\underline{Answer}}}}}

अस्माकं प्रिय नेता राष्ट्रपिता महात्मा गाँधी अस्ति । स हि गतोऽपि जीवितः एव अस्ति । यशस्विनो जनाः भौतिकेन शरीरेण म्रियन्ते । यशः शरीरेण ते सदा जीवन्ति । महात्मा गाँधी गुर्जरजोऽपि अखिलभारतीय आसीत् । सत्यभाषणं, सत्याचरणम् तस्य जीवनादर्शम् आसीत् । मनसि वचसि कर्मणि च तस्य एकता आसीत् । अफ्रिकादेशे सुख्यातिं लब्ध्वा स्वदेशसमागत्य स्वदेशस्य स्वाधीनतायै सत्यग्रहः कृतः निखिलः देशः तं पितरम् अमन्यत । तस्यैव प्रयत्नेन अस्माभिः स्वाधीनता लब्धा । सः महापुरुषः अपरः बुद्धः आसीत् । सत्ये अहिंसायां तस्य दृढ़ः विश्वासः आसीत् ।

Similar questions