Hindi, asked by Sangik5072, 1 year ago

Mahino ke naam Sanskrit Mein likhe

Answers

Answered by brainer9657
2

Explanation:

English Sanskrit Transliteration

March/April चैत्रः. Chaitraḥ

April/May. वैशाखः. Vaiśākhaḥ

May/June ज्येष्ठः. Jyeṣṭhaḥ

June/July आषाढः Āṣāḍhaḥ

July/August श्रावणः Śrāvaṇaḥ

August/September भाद्रपदः Bhādrapadaḥ

September/October आश्विनः Āśvinaḥ

October/November कार्तिकः Kārtikaḥ

November/December मार्गशीर्षः Mārgaśīrṣaḥ

December/January पौषः Pauṣaḥ

January/February माघः Māghaḥ

February/March फाल्गुनः Phālgunaḥ

Answered by tannu8589
0

brainer n likhdiye h to wo likhlo aap

Similar questions