India Languages, asked by arshu9004, 8 months ago

मजूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत।-(मञ्जूषा से अव्यय पद चुनकर रिक्त स्थानों की पूर्ति कीजिए-)
(एव, खलु, तथा, परित:, पूरत:, सदा, विना)
(क) विद्यालयस्य ……………………… एकम् उद्यानम् अस्ति।
(ख) सत्यम् ……………………… जयते।।
(ग) किं भवान् स्नानं कृतवान् ……………………… ?
(घ) सः यथा चिन्तयति ……………………… आचरति।
(ङ) ग्राम ……………………… वृक्षाः सन्ति।
(च) विद्यां ……………………… जीवनं वृथा।
(छ) ……………………… भगवन्तं भज।

Answers

Answered by guliamanjit300
30

Answer:

1 = purt:

2= aev

3= khalo

4= tatha

5= parit:

6= vina

7= sada

Similar questions