CBSE BOARD X, asked by niboriyamayankpdu9da, 11 months ago

mam dincharya essay of class 10 in sanskrit..

Answers

Answered by AMITSSS
28
......................
Attachments:
Answered by archana2341976
37

Answer:

   अहं छात्रः अस्मि । अद्य अहं मम दिनचर्या वदामि।अहं प्रातः सार्धपञ्चवादने उत्तिष्टामि।प्रातर्विधिं कृत्वा व्यायामं करोमि। ततः स्नानं करोमि। अनन्तरं दुग्धं पीत्वा अभ्यासं करोमि।मम पाठशाला नववादने भवति अतः सार्ध-अष्टवादने अहं पाठशालां गच्छामि।तत्र अहं ध्यानेन पठामि।प्रयोगशालां गत्वा सावधानेन प्रयोगं करोमि।ग्रन्थालयं गत्वा अहं वर्तमानपत्राणि पुस्तकानि पठामि।

   चतुरवादने अहं विद्यालयात् गृहम् आगच्छामि। अनन्तरम् अहम् मित्रैः सह क्रीडाङ्गणं गत्वा क्रीडामि। सार्धपञ्चवादने अहं गृहम् आगच्छामि । अनन्तरम् अहं हस्तौ पादौ च प्रक्षाल्य देवं नमस्करोमि।  षड्वादनतः सार्ध-अष्ट्वादनपर्यन्तम् अहम् अभ्यासं करोमि। सार्ध-अष्टवादने अहं भोजनं करोमि। नववादने अहं दूरदर्शनस्य कार्यक्रमान् पश्यामि। सार्धनववादने अहं निद्रां करोमि।

Explanation:

Similar questions